般若波罗蜜多心经 梵汉对照?

来源:百度知道 编辑:UC知道 时间:2024/05/28 07:13:31
看发音,蒙的梵汉对照,各位懂梵文心经的同学看看是否对照得对?

Arya-Avalokiteshvaro Bodhisattvo,观自在菩萨
gambhiram prajnaparamitacharyam charamano vyavalokayati,行深般若波罗蜜多时
sma pancha-skandhas tams cha sva bhava shunyam
pasyati sma.照见五蕴皆空 度一切苦厄
Iha Sariputra:舍利子
Rupam shunyata,
shunyataiva rupam.
Rupan na prithak shunyata,色不异空
shunyataya na prithag rupam.空不异色
Yad rupam sa shunyata,色即是空
ya shunyata sa rupam.空即是色
Evam eva
vedana, samjna, samskara,受想行识
vijnanam.亦复如是
Iha Sariputra:舍利子
Sarva dharmah shunyata-laksana,是诸法空相
Anutpanna aniruddha,不生不灭
amala aviamala,不垢不净
anuna aparipurnah.不增不减
Tasmaj Chariputra:是故
Shunyatayam na rupam,空中无色
na vedana, na samjna, na samskarah,
na vijnanam.无受想行识
Na chaksuh, shrotra, ghrana无眼耳鼻
jihva, kaya, manamsi;舌身意
Na rupa, shabda, gandha,无色声香
rasa, sprastavaya dharmah,味触法
Na chaksur-dhatur无眼界
yavan na manovjnana-dhatuh.乃至无意识界
Na avidya,无无明

http://www.siddham-sanskrit.com/s-sanskrit2/ChuaBTuan/Prajna-paramita.htm

这里有正确的自己去看就好了

另外那些数子符号,2就是表示这句的音是二合音,这个你不必管,你自己去对就好,他是一句句翻译的对照的很清楚

另外你这些是拉丁字母的音,那么附上梵文心经图片(图片可放大)

此梵文为悉昙梵文,玄奘大师取回心经时,就是用这悉昙梵文书写的。

http://www.siddham-sanskrit.com/s-sanskrit2/Other-siddham/heart-sutra.jpg

非常正确,后面的几句咒没有译上来.