prajnaparamita-hridayam……这是何种语言?

来源:百度知道 编辑:UC知道 时间:2024/06/15 03:32:19
arya-avalokiteshvaro bodhisattvo,
gambhiram prajnaparamitacharyam charamano vyavalokayati,
sma pancha-skandhas tams cha sva bhava shunyam
pasyati sma.
iha sariputra:
rupam shunyata,
shunyataiva rupam.
rupan na prithak shunyata,
shunyataya na prithag rupam.
yad rupam sa shunyata,
ya shunyata sa rupam.
evam eva
vedana, samjna, samskara,
vijnanam.
iha sariputra:
sarva dharmah shunyata-laksana,
anutpanna aniruddha,
amala aviamala,
anuna aparipurnah.
tasmaj chariputra:
shunyatayam na rupam,
na vedana, na samjna, na samskarah,
na vijnanam.
na chaksuh, shrotra, ghrana
jihva, kaya, manamsi;
na rupa, shabda, gandha,
rasa, sprastavaya dharmah,
na chaksur-dhatur
yavan na manovjnana-dhatuh.

na avidya,
na avidya-kshayo,
yavan na jara-maranam,

就是梵语,梵语的罗马拼音版。以前梵语有好几种字体,如现在的天城体、古用的悉坛体等,虽然字型不同,但是同一种语言(好比汉字的简体繁体)。
这种罗马拼音则是用罗马字母来表示梵语,可以替代梵语原字(这点和汉语拼音不同)

补充:我没有其他梵文的心经……
关于读音请参考
http://www.evdd.com/bbs/wdbread.php?forumid=19&filename=f_324

PS:教学中的图片是天城体梵字,那位“普明”的签名是悉坛体梵字。

也许是巴利文。

这应该是歌词注音的吧,.!